मङ्खन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मङ्खन्ती
मङ्खन्त्यौ
मङ्खन्त्यः
सम्बोधन
मङ्खन्ति
मङ्खन्त्यौ
मङ्खन्त्यः
द्वितीया
मङ्खन्तीम्
मङ्खन्त्यौ
मङ्खन्तीः
तृतीया
मङ्खन्त्या
मङ्खन्तीभ्याम्
मङ्खन्तीभिः
चतुर्थी
मङ्खन्त्यै
मङ्खन्तीभ्याम्
मङ्खन्तीभ्यः
पञ्चमी
मङ्खन्त्याः
मङ्खन्तीभ्याम्
मङ्खन्तीभ्यः
षष्ठी
मङ्खन्त्याः
मङ्खन्त्योः
मङ्खन्तीनाम्
सप्तमी
मङ्खन्त्याम्
मङ्खन्त्योः
मङ्खन्तीषु
 
एक
द्वि
बहु
प्रथमा
मङ्खन्ती
मङ्खन्त्यौ
मङ्खन्त्यः
सम्बोधन
मङ्खन्ति
मङ्खन्त्यौ
मङ्खन्त्यः
द्वितीया
मङ्खन्तीम्
मङ्खन्त्यौ
मङ्खन्तीः
तृतीया
मङ्खन्त्या
मङ्खन्तीभ्याम्
मङ्खन्तीभिः
चतुर्थी
मङ्खन्त्यै
मङ्खन्तीभ्याम्
मङ्खन्तीभ्यः
पञ्चमी
मङ्खन्त्याः
मङ्खन्तीभ्याम्
मङ्खन्तीभ्यः
षष्ठी
मङ्खन्त्याः
मङ्खन्त्योः
मङ्खन्तीनाम्
सप्तमी
मङ्खन्त्याम्
मङ्खन्त्योः
मङ्खन्तीषु