मङ्क् + सन् धातुरूपाणि - मकिँ मण्डने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
मिमङ्किष्यते
मिमङ्किष्येते
मिमङ्किष्यन्ते
मध्यम
मिमङ्किष्यसे
मिमङ्किष्येथे
मिमङ्किष्यध्वे
उत्तम
मिमङ्किष्ये
मिमङ्किष्यावहे
मिमङ्किष्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
मिमङ्किषाञ्चक्रे / मिमङ्किषांचक्रे / मिमङ्किषाम्बभूवे / मिमङ्किषांबभूवे / मिमङ्किषामाहे
मिमङ्किषाञ्चक्राते / मिमङ्किषांचक्राते / मिमङ्किषाम्बभूवाते / मिमङ्किषांबभूवाते / मिमङ्किषामासाते
मिमङ्किषाञ्चक्रिरे / मिमङ्किषांचक्रिरे / मिमङ्किषाम्बभूविरे / मिमङ्किषांबभूविरे / मिमङ्किषामासिरे
मध्यम
मिमङ्किषाञ्चकृषे / मिमङ्किषांचकृषे / मिमङ्किषाम्बभूविषे / मिमङ्किषांबभूविषे / मिमङ्किषामासिषे
मिमङ्किषाञ्चक्राथे / मिमङ्किषांचक्राथे / मिमङ्किषाम्बभूवाथे / मिमङ्किषांबभूवाथे / मिमङ्किषामासाथे
मिमङ्किषाञ्चकृढ्वे / मिमङ्किषांचकृढ्वे / मिमङ्किषाम्बभूविध्वे / मिमङ्किषांबभूविध्वे / मिमङ्किषाम्बभूविढ्वे / मिमङ्किषांबभूविढ्वे / मिमङ्किषामासिध्वे
उत्तम
मिमङ्किषाञ्चक्रे / मिमङ्किषांचक्रे / मिमङ्किषाम्बभूवे / मिमङ्किषांबभूवे / मिमङ्किषामाहे
मिमङ्किषाञ्चकृवहे / मिमङ्किषांचकृवहे / मिमङ्किषाम्बभूविवहे / मिमङ्किषांबभूविवहे / मिमङ्किषामासिवहे
मिमङ्किषाञ्चकृमहे / मिमङ्किषांचकृमहे / मिमङ्किषाम्बभूविमहे / मिमङ्किषांबभूविमहे / मिमङ्किषामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
मिमङ्किषिता
मिमङ्किषितारौ
मिमङ्किषितारः
मध्यम
मिमङ्किषितासे
मिमङ्किषितासाथे
मिमङ्किषिताध्वे
उत्तम
मिमङ्किषिताहे
मिमङ्किषितास्वहे
मिमङ्किषितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
मिमङ्किषिष्यते
मिमङ्किषिष्येते
मिमङ्किषिष्यन्ते
मध्यम
मिमङ्किषिष्यसे
मिमङ्किषिष्येथे
मिमङ्किषिष्यध्वे
उत्तम
मिमङ्किषिष्ये
मिमङ्किषिष्यावहे
मिमङ्किषिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
मिमङ्किष्यताम्
मिमङ्किष्येताम्
मिमङ्किष्यन्ताम्
मध्यम
मिमङ्किष्यस्व
मिमङ्किष्येथाम्
मिमङ्किष्यध्वम्
उत्तम
मिमङ्किष्यै
मिमङ्किष्यावहै
मिमङ्किष्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमिमङ्किष्यत
अमिमङ्किष्येताम्
अमिमङ्किष्यन्त
मध्यम
अमिमङ्किष्यथाः
अमिमङ्किष्येथाम्
अमिमङ्किष्यध्वम्
उत्तम
अमिमङ्किष्ये
अमिमङ्किष्यावहि
अमिमङ्किष्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मिमङ्किष्येत
मिमङ्किष्येयाताम्
मिमङ्किष्येरन्
मध्यम
मिमङ्किष्येथाः
मिमङ्किष्येयाथाम्
मिमङ्किष्येध्वम्
उत्तम
मिमङ्किष्येय
मिमङ्किष्येवहि
मिमङ्किष्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मिमङ्किषिषीष्ट
मिमङ्किषिषीयास्ताम्
मिमङ्किषिषीरन्
मध्यम
मिमङ्किषिषीष्ठाः
मिमङ्किषिषीयास्थाम्
मिमङ्किषिषीध्वम्
उत्तम
मिमङ्किषिषीय
मिमङ्किषिषीवहि
मिमङ्किषिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमिमङ्किषि
अमिमङ्किषिषाताम्
अमिमङ्किषिषत
मध्यम
अमिमङ्किषिष्ठाः
अमिमङ्किषिषाथाम्
अमिमङ्किषिढ्वम्
उत्तम
अमिमङ्किषिषि
अमिमङ्किषिष्वहि
अमिमङ्किषिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमिमङ्किषिष्यत
अमिमङ्किषिष्येताम्
अमिमङ्किषिष्यन्त
मध्यम
अमिमङ्किषिष्यथाः
अमिमङ्किषिष्येथाम्
अमिमङ्किषिष्यध्वम्
उत्तम
अमिमङ्किषिष्ये
अमिमङ्किषिष्यावहि
अमिमङ्किषिष्यामहि