मङ्क्त्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मङ्क्त्री
मङ्क्त्र्यौ
मङ्क्त्र्यः
सम्बोधन
मङ्क्त्रि
मङ्क्त्र्यौ
मङ्क्त्र्यः
द्वितीया
मङ्क्त्रीम्
मङ्क्त्र्यौ
मङ्क्त्रीः
तृतीया
मङ्क्त्र्या
मङ्क्त्रीभ्याम्
मङ्क्त्रीभिः
चतुर्थी
मङ्क्त्र्यै
मङ्क्त्रीभ्याम्
मङ्क्त्रीभ्यः
पञ्चमी
मङ्क्त्र्याः
मङ्क्त्रीभ्याम्
मङ्क्त्रीभ्यः
षष्ठी
मङ्क्त्र्याः
मङ्क्त्र्योः
मङ्क्त्रीणाम्
सप्तमी
मङ्क्त्र्याम्
मङ्क्त्र्योः
मङ्क्त्रीषु
 
एक
द्वि
बहु
प्रथमा
मङ्क्त्री
मङ्क्त्र्यौ
मङ्क्त्र्यः
सम्बोधन
मङ्क्त्रि
मङ्क्त्र्यौ
मङ्क्त्र्यः
द्वितीया
मङ्क्त्रीम्
मङ्क्त्र्यौ
मङ्क्त्रीः
तृतीया
मङ्क्त्र्या
मङ्क्त्रीभ्याम्
मङ्क्त्रीभिः
चतुर्थी
मङ्क्त्र्यै
मङ्क्त्रीभ्याम्
मङ्क्त्रीभ्यः
पञ्चमी
मङ्क्त्र्याः
मङ्क्त्रीभ्याम्
मङ्क्त्रीभ्यः
षष्ठी
मङ्क्त्र्याः
मङ्क्त्र्योः
मङ्क्त्रीणाम्
सप्तमी
मङ्क्त्र्याम्
मङ्क्त्र्योः
मङ्क्त्रीषु


अन्याः