मङ्कित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मङ्कित्री
मङ्कित्र्यौ
मङ्कित्र्यः
सम्बोधन
मङ्कित्रि
मङ्कित्र्यौ
मङ्कित्र्यः
द्वितीया
मङ्कित्रीम्
मङ्कित्र्यौ
मङ्कित्रीः
तृतीया
मङ्कित्र्या
मङ्कित्रीभ्याम्
मङ्कित्रीभिः
चतुर्थी
मङ्कित्र्यै
मङ्कित्रीभ्याम्
मङ्कित्रीभ्यः
पञ्चमी
मङ्कित्र्याः
मङ्कित्रीभ्याम्
मङ्कित्रीभ्यः
षष्ठी
मङ्कित्र्याः
मङ्कित्र्योः
मङ्कित्रीणाम्
सप्तमी
मङ्कित्र्याम्
मङ्कित्र्योः
मङ्कित्रीषु
 
एक
द्वि
बहु
प्रथमा
मङ्कित्री
मङ्कित्र्यौ
मङ्कित्र्यः
सम्बोधन
मङ्कित्रि
मङ्कित्र्यौ
मङ्कित्र्यः
द्वितीया
मङ्कित्रीम्
मङ्कित्र्यौ
मङ्कित्रीः
तृतीया
मङ्कित्र्या
मङ्कित्रीभ्याम्
मङ्कित्रीभिः
चतुर्थी
मङ्कित्र्यै
मङ्कित्रीभ्याम्
मङ्कित्रीभ्यः
पञ्चमी
मङ्कित्र्याः
मङ्कित्रीभ्याम्
मङ्कित्रीभ्यः
षष्ठी
मङ्कित्र्याः
मङ्कित्र्योः
मङ्कित्रीणाम्
सप्तमी
मङ्कित्र्याम्
मङ्कित्र्योः
मङ्कित्रीषु


अन्याः