मखित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मखित्री
मखित्र्यौ
मखित्र्यः
सम्बोधन
मखित्रि
मखित्र्यौ
मखित्र्यः
द्वितीया
मखित्रीम्
मखित्र्यौ
मखित्रीः
तृतीया
मखित्र्या
मखित्रीभ्याम्
मखित्रीभिः
चतुर्थी
मखित्र्यै
मखित्रीभ्याम्
मखित्रीभ्यः
पञ्चमी
मखित्र्याः
मखित्रीभ्याम्
मखित्रीभ्यः
षष्ठी
मखित्र्याः
मखित्र्योः
मखित्रीणाम्
सप्तमी
मखित्र्याम्
मखित्र्योः
मखित्रीषु
 
एक
द्वि
बहु
प्रथमा
मखित्री
मखित्र्यौ
मखित्र्यः
सम्बोधन
मखित्रि
मखित्र्यौ
मखित्र्यः
द्वितीया
मखित्रीम्
मखित्र्यौ
मखित्रीः
तृतीया
मखित्र्या
मखित्रीभ्याम्
मखित्रीभिः
चतुर्थी
मखित्र्यै
मखित्रीभ्याम्
मखित्रीभ्यः
पञ्चमी
मखित्र्याः
मखित्रीभ्याम्
मखित्रीभ्यः
षष्ठी
मखित्र्याः
मखित्र्योः
मखित्रीणाम्
सप्तमी
मखित्र्याम्
मखित्र्योः
मखित्रीषु


अन्याः