मखितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मखितव्या
मखितव्ये
मखितव्याः
सम्बोधन
मखितव्ये
मखितव्ये
मखितव्याः
द्वितीया
मखितव्याम्
मखितव्ये
मखितव्याः
तृतीया
मखितव्यया
मखितव्याभ्याम्
मखितव्याभिः
चतुर्थी
मखितव्यायै
मखितव्याभ्याम्
मखितव्याभ्यः
पञ्चमी
मखितव्यायाः
मखितव्याभ्याम्
मखितव्याभ्यः
षष्ठी
मखितव्यायाः
मखितव्ययोः
मखितव्यानाम्
सप्तमी
मखितव्यायाम्
मखितव्ययोः
मखितव्यासु
 
एक
द्वि
बहु
प्रथमा
मखितव्या
मखितव्ये
मखितव्याः
सम्बोधन
मखितव्ये
मखितव्ये
मखितव्याः
द्वितीया
मखितव्याम्
मखितव्ये
मखितव्याः
तृतीया
मखितव्यया
मखितव्याभ्याम्
मखितव्याभिः
चतुर्थी
मखितव्यायै
मखितव्याभ्याम्
मखितव्याभ्यः
पञ्चमी
मखितव्यायाः
मखितव्याभ्याम्
मखितव्याभ्यः
षष्ठी
मखितव्यायाः
मखितव्ययोः
मखितव्यानाम्
सप्तमी
मखितव्यायाम्
मखितव्ययोः
मखितव्यासु


अन्याः