मखितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मखितवत् / मखितवद्
मखितवती
मखितवन्ति
सम्बोधन
मखितवत् / मखितवद्
मखितवती
मखितवन्ति
द्वितीया
मखितवत् / मखितवद्
मखितवती
मखितवन्ति
तृतीया
मखितवता
मखितवद्भ्याम्
मखितवद्भिः
चतुर्थी
मखितवते
मखितवद्भ्याम्
मखितवद्भ्यः
पञ्चमी
मखितवतः
मखितवद्भ्याम्
मखितवद्भ्यः
षष्ठी
मखितवतः
मखितवतोः
मखितवताम्
सप्तमी
मखितवति
मखितवतोः
मखितवत्सु
 
एक
द्वि
बहु
प्रथमा
मखितवत् / मखितवद्
मखितवती
मखितवन्ति
सम्बोधन
मखितवत् / मखितवद्
मखितवती
मखितवन्ति
द्वितीया
मखितवत् / मखितवद्
मखितवती
मखितवन्ति
तृतीया
मखितवता
मखितवद्भ्याम्
मखितवद्भिः
चतुर्थी
मखितवते
मखितवद्भ्याम्
मखितवद्भ्यः
पञ्चमी
मखितवतः
मखितवद्भ्याम्
मखितवद्भ्यः
षष्ठी
मखितवतः
मखितवतोः
मखितवताम्
सप्तमी
मखितवति
मखितवतोः
मखितवत्सु


अन्याः