मंहन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मंहन्ती
मंहन्त्यौ
मंहन्त्यः
सम्बोधन
मंहन्ति
मंहन्त्यौ
मंहन्त्यः
द्वितीया
मंहन्तीम्
मंहन्त्यौ
मंहन्तीः
तृतीया
मंहन्त्या
मंहन्तीभ्याम्
मंहन्तीभिः
चतुर्थी
मंहन्त्यै
मंहन्तीभ्याम्
मंहन्तीभ्यः
पञ्चमी
मंहन्त्याः
मंहन्तीभ्याम्
मंहन्तीभ्यः
षष्ठी
मंहन्त्याः
मंहन्त्योः
मंहन्तीनाम्
सप्तमी
मंहन्त्याम्
मंहन्त्योः
मंहन्तीषु
 
एक
द्वि
बहु
प्रथमा
मंहन्ती
मंहन्त्यौ
मंहन्त्यः
सम्बोधन
मंहन्ति
मंहन्त्यौ
मंहन्त्यः
द्वितीया
मंहन्तीम्
मंहन्त्यौ
मंहन्तीः
तृतीया
मंहन्त्या
मंहन्तीभ्याम्
मंहन्तीभिः
चतुर्थी
मंहन्त्यै
मंहन्तीभ्याम्
मंहन्तीभ्यः
पञ्चमी
मंहन्त्याः
मंहन्तीभ्याम्
मंहन्तीभ्यः
षष्ठी
मंहन्त्याः
मंहन्त्योः
मंहन्तीनाम्
सप्तमी
मंहन्त्याम्
मंहन्त्योः
मंहन्तीषु