भ्लेषित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भ्लेषित्री
भ्लेषित्र्यौ
भ्लेषित्र्यः
सम्बोधन
भ्लेषित्रि
भ्लेषित्र्यौ
भ्लेषित्र्यः
द्वितीया
भ्लेषित्रीम्
भ्लेषित्र्यौ
भ्लेषित्रीः
तृतीया
भ्लेषित्र्या
भ्लेषित्रीभ्याम्
भ्लेषित्रीभिः
चतुर्थी
भ्लेषित्र्यै
भ्लेषित्रीभ्याम्
भ्लेषित्रीभ्यः
पञ्चमी
भ्लेषित्र्याः
भ्लेषित्रीभ्याम्
भ्लेषित्रीभ्यः
षष्ठी
भ्लेषित्र्याः
भ्लेषित्र्योः
भ्लेषित्रीणाम्
सप्तमी
भ्लेषित्र्याम्
भ्लेषित्र्योः
भ्लेषित्रीषु
 
एक
द्वि
बहु
प्रथमा
भ्लेषित्री
भ्लेषित्र्यौ
भ्लेषित्र्यः
सम्बोधन
भ्लेषित्रि
भ्लेषित्र्यौ
भ्लेषित्र्यः
द्वितीया
भ्लेषित्रीम्
भ्लेषित्र्यौ
भ्लेषित्रीः
तृतीया
भ्लेषित्र्या
भ्लेषित्रीभ्याम्
भ्लेषित्रीभिः
चतुर्थी
भ्लेषित्र्यै
भ्लेषित्रीभ्याम्
भ्लेषित्रीभ्यः
पञ्चमी
भ्लेषित्र्याः
भ्लेषित्रीभ्याम्
भ्लेषित्रीभ्यः
षष्ठी
भ्लेषित्र्याः
भ्लेषित्र्योः
भ्लेषित्रीणाम्
सप्तमी
भ्लेषित्र्याम्
भ्लेषित्र्योः
भ्लेषित्रीषु


अन्याः