भ्लेषन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भ्लेषन्ती
भ्लेषन्त्यौ
भ्लेषन्त्यः
सम्बोधन
भ्लेषन्ति
भ्लेषन्त्यौ
भ्लेषन्त्यः
द्वितीया
भ्लेषन्तीम्
भ्लेषन्त्यौ
भ्लेषन्तीः
तृतीया
भ्लेषन्त्या
भ्लेषन्तीभ्याम्
भ्लेषन्तीभिः
चतुर्थी
भ्लेषन्त्यै
भ्लेषन्तीभ्याम्
भ्लेषन्तीभ्यः
पञ्चमी
भ्लेषन्त्याः
भ्लेषन्तीभ्याम्
भ्लेषन्तीभ्यः
षष्ठी
भ्लेषन्त्याः
भ्लेषन्त्योः
भ्लेषन्तीनाम्
सप्तमी
भ्लेषन्त्याम्
भ्लेषन्त्योः
भ्लेषन्तीषु
 
एक
द्वि
बहु
प्रथमा
भ्लेषन्ती
भ्लेषन्त्यौ
भ्लेषन्त्यः
सम्बोधन
भ्लेषन्ति
भ्लेषन्त्यौ
भ्लेषन्त्यः
द्वितीया
भ्लेषन्तीम्
भ्लेषन्त्यौ
भ्लेषन्तीः
तृतीया
भ्लेषन्त्या
भ्लेषन्तीभ्याम्
भ्लेषन्तीभिः
चतुर्थी
भ्लेषन्त्यै
भ्लेषन्तीभ्याम्
भ्लेषन्तीभ्यः
पञ्चमी
भ्लेषन्त्याः
भ्लेषन्तीभ्याम्
भ्लेषन्तीभ्यः
षष्ठी
भ्लेषन्त्याः
भ्लेषन्त्योः
भ्लेषन्तीनाम्
सप्तमी
भ्लेषन्त्याम्
भ्लेषन्त्योः
भ्लेषन्तीषु