भ्लक्षित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भ्लक्षित्री
भ्लक्षित्र्यौ
भ्लक्षित्र्यः
सम्बोधन
भ्लक्षित्रि
भ्लक्षित्र्यौ
भ्लक्षित्र्यः
द्वितीया
भ्लक्षित्रीम्
भ्लक्षित्र्यौ
भ्लक्षित्रीः
तृतीया
भ्लक्षित्र्या
भ्लक्षित्रीभ्याम्
भ्लक्षित्रीभिः
चतुर्थी
भ्लक्षित्र्यै
भ्लक्षित्रीभ्याम्
भ्लक्षित्रीभ्यः
पञ्चमी
भ्लक्षित्र्याः
भ्लक्षित्रीभ्याम्
भ्लक्षित्रीभ्यः
षष्ठी
भ्लक्षित्र्याः
भ्लक्षित्र्योः
भ्लक्षित्रीणाम्
सप्तमी
भ्लक्षित्र्याम्
भ्लक्षित्र्योः
भ्लक्षित्रीषु
 
एक
द्वि
बहु
प्रथमा
भ्लक्षित्री
भ्लक्षित्र्यौ
भ्लक्षित्र्यः
सम्बोधन
भ्लक्षित्रि
भ्लक्षित्र्यौ
भ्लक्षित्र्यः
द्वितीया
भ्लक्षित्रीम्
भ्लक्षित्र्यौ
भ्लक्षित्रीः
तृतीया
भ्लक्षित्र्या
भ्लक्षित्रीभ्याम्
भ्लक्षित्रीभिः
चतुर्थी
भ्लक्षित्र्यै
भ्लक्षित्रीभ्याम्
भ्लक्षित्रीभ्यः
पञ्चमी
भ्लक्षित्र्याः
भ्लक्षित्रीभ्याम्
भ्लक्षित्रीभ्यः
षष्ठी
भ्लक्षित्र्याः
भ्लक्षित्र्योः
भ्लक्षित्रीणाम्
सप्तमी
भ्लक्षित्र्याम्
भ्लक्षित्र्योः
भ्लक्षित्रीषु


अन्याः