भ्र्ंशयित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भ्र्ंशयित्री
भ्र्ंशयित्र्यौ
भ्र्ंशयित्र्यः
सम्बोधन
भ्र्ंशयित्रि
भ्र्ंशयित्र्यौ
भ्र्ंशयित्र्यः
द्वितीया
भ्र्ंशयित्रीम्
भ्र्ंशयित्र्यौ
भ्र्ंशयित्रीः
तृतीया
भ्र्ंशयित्र्या
भ्र्ंशयित्रीभ्याम्
भ्र्ंशयित्रीभिः
चतुर्थी
भ्र्ंशयित्र्यै
भ्र्ंशयित्रीभ्याम्
भ्र्ंशयित्रीभ्यः
पञ्चमी
भ्र्ंशयित्र्याः
भ्र्ंशयित्रीभ्याम्
भ्र्ंशयित्रीभ्यः
षष्ठी
भ्र्ंशयित्र्याः
भ्र्ंशयित्र्योः
भ्र्ंशयित्रीणाम्
सप्तमी
भ्र्ंशयित्र्याम्
भ्र्ंशयित्र्योः
भ्र्ंशयित्रीषु
 
एक
द्वि
बहु
प्रथमा
भ्र्ंशयित्री
भ्र्ंशयित्र्यौ
भ्र्ंशयित्र्यः
सम्बोधन
भ्र्ंशयित्रि
भ्र्ंशयित्र्यौ
भ्र्ंशयित्र्यः
द्वितीया
भ्र्ंशयित्रीम्
भ्र्ंशयित्र्यौ
भ्र्ंशयित्रीः
तृतीया
भ्र्ंशयित्र्या
भ्र्ंशयित्रीभ्याम्
भ्र्ंशयित्रीभिः
चतुर्थी
भ्र्ंशयित्र्यै
भ्र्ंशयित्रीभ्याम्
भ्र्ंशयित्रीभ्यः
पञ्चमी
भ्र्ंशयित्र्याः
भ्र्ंशयित्रीभ्याम्
भ्र्ंशयित्रीभ्यः
षष्ठी
भ्र्ंशयित्र्याः
भ्र्ंशयित्र्योः
भ्र्ंशयित्रीणाम्
सप्तमी
भ्र्ंशयित्र्याम्
भ्र्ंशयित्र्योः
भ्र्ंशयित्रीषु