भ्रौणघ्नी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भ्रौणघ्नी
भ्रौणघ्न्यौ
भ्रौणघ्न्यः
सम्बोधन
भ्रौणघ्नि
भ्रौणघ्न्यौ
भ्रौणघ्न्यः
द्वितीया
भ्रौणघ्नीम्
भ्रौणघ्न्यौ
भ्रौणघ्नीः
तृतीया
भ्रौणघ्न्या
भ्रौणघ्नीभ्याम्
भ्रौणघ्नीभिः
चतुर्थी
भ्रौणघ्न्यै
भ्रौणघ्नीभ्याम्
भ्रौणघ्नीभ्यः
पञ्चमी
भ्रौणघ्न्याः
भ्रौणघ्नीभ्याम्
भ्रौणघ्नीभ्यः
षष्ठी
भ्रौणघ्न्याः
भ्रौणघ्न्योः
भ्रौणघ्नीनाम्
सप्तमी
भ्रौणघ्न्याम्
भ्रौणघ्न्योः
भ्रौणघ्नीषु
 
एक
द्वि
बहु
प्रथमा
भ्रौणघ्नी
भ्रौणघ्न्यौ
भ्रौणघ्न्यः
सम्बोधन
भ्रौणघ्नि
भ्रौणघ्न्यौ
भ्रौणघ्न्यः
द्वितीया
भ्रौणघ्नीम्
भ्रौणघ्न्यौ
भ्रौणघ्नीः
तृतीया
भ्रौणघ्न्या
भ्रौणघ्नीभ्याम्
भ्रौणघ्नीभिः
चतुर्थी
भ्रौणघ्न्यै
भ्रौणघ्नीभ्याम्
भ्रौणघ्नीभ्यः
पञ्चमी
भ्रौणघ्न्याः
भ्रौणघ्नीभ्याम्
भ्रौणघ्नीभ्यः
षष्ठी
भ्रौणघ्न्याः
भ्रौणघ्न्योः
भ्रौणघ्नीनाम्
सप्तमी
भ्रौणघ्न्याम्
भ्रौणघ्न्योः
भ्रौणघ्नीषु


अन्याः