भ्रेषित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भ्रेषित्री
भ्रेषित्र्यौ
भ्रेषित्र्यः
सम्बोधन
भ्रेषित्रि
भ्रेषित्र्यौ
भ्रेषित्र्यः
द्वितीया
भ्रेषित्रीम्
भ्रेषित्र्यौ
भ्रेषित्रीः
तृतीया
भ्रेषित्र्या
भ्रेषित्रीभ्याम्
भ्रेषित्रीभिः
चतुर्थी
भ्रेषित्र्यै
भ्रेषित्रीभ्याम्
भ्रेषित्रीभ्यः
पञ्चमी
भ्रेषित्र्याः
भ्रेषित्रीभ्याम्
भ्रेषित्रीभ्यः
षष्ठी
भ्रेषित्र्याः
भ्रेषित्र्योः
भ्रेषित्रीणाम्
सप्तमी
भ्रेषित्र्याम्
भ्रेषित्र्योः
भ्रेषित्रीषु
 
एक
द्वि
बहु
प्रथमा
भ्रेषित्री
भ्रेषित्र्यौ
भ्रेषित्र्यः
सम्बोधन
भ्रेषित्रि
भ्रेषित्र्यौ
भ्रेषित्र्यः
द्वितीया
भ्रेषित्रीम्
भ्रेषित्र्यौ
भ्रेषित्रीः
तृतीया
भ्रेषित्र्या
भ्रेषित्रीभ्याम्
भ्रेषित्रीभिः
चतुर्थी
भ्रेषित्र्यै
भ्रेषित्रीभ्याम्
भ्रेषित्रीभ्यः
पञ्चमी
भ्रेषित्र्याः
भ्रेषित्रीभ्याम्
भ्रेषित्रीभ्यः
षष्ठी
भ्रेषित्र्याः
भ्रेषित्र्योः
भ्रेषित्रीणाम्
सप्तमी
भ्रेषित्र्याम्
भ्रेषित्र्योः
भ्रेषित्रीषु


अन्याः