भ्रेषन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भ्रेषन्ती
भ्रेषन्त्यौ
भ्रेषन्त्यः
सम्बोधन
भ्रेषन्ति
भ्रेषन्त्यौ
भ्रेषन्त्यः
द्वितीया
भ्रेषन्तीम्
भ्रेषन्त्यौ
भ्रेषन्तीः
तृतीया
भ्रेषन्त्या
भ्रेषन्तीभ्याम्
भ्रेषन्तीभिः
चतुर्थी
भ्रेषन्त्यै
भ्रेषन्तीभ्याम्
भ्रेषन्तीभ्यः
पञ्चमी
भ्रेषन्त्याः
भ्रेषन्तीभ्याम्
भ्रेषन्तीभ्यः
षष्ठी
भ्रेषन्त्याः
भ्रेषन्त्योः
भ्रेषन्तीनाम्
सप्तमी
भ्रेषन्त्याम्
भ्रेषन्त्योः
भ्रेषन्तीषु
 
एक
द्वि
बहु
प्रथमा
भ्रेषन्ती
भ्रेषन्त्यौ
भ्रेषन्त्यः
सम्बोधन
भ्रेषन्ति
भ्रेषन्त्यौ
भ्रेषन्त्यः
द्वितीया
भ्रेषन्तीम्
भ्रेषन्त्यौ
भ्रेषन्तीः
तृतीया
भ्रेषन्त्या
भ्रेषन्तीभ्याम्
भ्रेषन्तीभिः
चतुर्थी
भ्रेषन्त्यै
भ्रेषन्तीभ्याम्
भ्रेषन्तीभ्यः
पञ्चमी
भ्रेषन्त्याः
भ्रेषन्तीभ्याम्
भ्रेषन्तीभ्यः
षष्ठी
भ्रेषन्त्याः
भ्रेषन्त्योः
भ्रेषन्तीनाम्
सप्तमी
भ्रेषन्त्याम्
भ्रेषन्त्योः
भ्रेषन्तीषु