भ्रेत्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भ्रेत्री
भ्रेत्र्यौ
भ्रेत्र्यः
सम्बोधन
भ्रेत्रि
भ्रेत्र्यौ
भ्रेत्र्यः
द्वितीया
भ्रेत्रीम्
भ्रेत्र्यौ
भ्रेत्रीः
तृतीया
भ्रेत्र्या
भ्रेत्रीभ्याम्
भ्रेत्रीभिः
चतुर्थी
भ्रेत्र्यै
भ्रेत्रीभ्याम्
भ्रेत्रीभ्यः
पञ्चमी
भ्रेत्र्याः
भ्रेत्रीभ्याम्
भ्रेत्रीभ्यः
षष्ठी
भ्रेत्र्याः
भ्रेत्र्योः
भ्रेत्रीणाम्
सप्तमी
भ्रेत्र्याम्
भ्रेत्र्योः
भ्रेत्रीषु
 
एक
द्वि
बहु
प्रथमा
भ्रेत्री
भ्रेत्र्यौ
भ्रेत्र्यः
सम्बोधन
भ्रेत्रि
भ्रेत्र्यौ
भ्रेत्र्यः
द्वितीया
भ्रेत्रीम्
भ्रेत्र्यौ
भ्रेत्रीः
तृतीया
भ्रेत्र्या
भ्रेत्रीभ्याम्
भ्रेत्रीभिः
चतुर्थी
भ्रेत्र्यै
भ्रेत्रीभ्याम्
भ्रेत्रीभ्यः
पञ्चमी
भ्रेत्र्याः
भ्रेत्रीभ्याम्
भ्रेत्रीभ्यः
षष्ठी
भ्रेत्र्याः
भ्रेत्र्योः
भ्रेत्रीणाम्
सप्तमी
भ्रेत्र्याम्
भ्रेत्र्योः
भ्रेत्रीषु


अन्याः