भ्रीणती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भ्रीणती
भ्रीणत्यौ
भ्रीणत्यः
सम्बोधन
भ्रीणति
भ्रीणत्यौ
भ्रीणत्यः
द्वितीया
भ्रीणतीम्
भ्रीणत्यौ
भ्रीणतीः
तृतीया
भ्रीणत्या
भ्रीणतीभ्याम्
भ्रीणतीभिः
चतुर्थी
भ्रीणत्यै
भ्रीणतीभ्याम्
भ्रीणतीभ्यः
पञ्चमी
भ्रीणत्याः
भ्रीणतीभ्याम्
भ्रीणतीभ्यः
षष्ठी
भ्रीणत्याः
भ्रीणत्योः
भ्रीणतीनाम्
सप्तमी
भ्रीणत्याम्
भ्रीणत्योः
भ्रीणतीषु
 
एक
द्वि
बहु
प्रथमा
भ्रीणती
भ्रीणत्यौ
भ्रीणत्यः
सम्बोधन
भ्रीणति
भ्रीणत्यौ
भ्रीणत्यः
द्वितीया
भ्रीणतीम्
भ्रीणत्यौ
भ्रीणतीः
तृतीया
भ्रीणत्या
भ्रीणतीभ्याम्
भ्रीणतीभिः
चतुर्थी
भ्रीणत्यै
भ्रीणतीभ्याम्
भ्रीणतीभ्यः
पञ्चमी
भ्रीणत्याः
भ्रीणतीभ्याम्
भ्रीणतीभ्यः
षष्ठी
भ्रीणत्याः
भ्रीणत्योः
भ्रीणतीनाम्
सप्तमी
भ्रीणत्याम्
भ्रीणत्योः
भ्रीणतीषु


अन्याः