भ्राम्यन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भ्राम्यन्ती
भ्राम्यन्त्यौ
भ्राम्यन्त्यः
सम्बोधन
भ्राम्यन्ति
भ्राम्यन्त्यौ
भ्राम्यन्त्यः
द्वितीया
भ्राम्यन्तीम्
भ्राम्यन्त्यौ
भ्राम्यन्तीः
तृतीया
भ्राम्यन्त्या
भ्राम्यन्तीभ्याम्
भ्राम्यन्तीभिः
चतुर्थी
भ्राम्यन्त्यै
भ्राम्यन्तीभ्याम्
भ्राम्यन्तीभ्यः
पञ्चमी
भ्राम्यन्त्याः
भ्राम्यन्तीभ्याम्
भ्राम्यन्तीभ्यः
षष्ठी
भ्राम्यन्त्याः
भ्राम्यन्त्योः
भ्राम्यन्तीनाम्
सप्तमी
भ्राम्यन्त्याम्
भ्राम्यन्त्योः
भ्राम्यन्तीषु
 
एक
द्वि
बहु
प्रथमा
भ्राम्यन्ती
भ्राम्यन्त्यौ
भ्राम्यन्त्यः
सम्बोधन
भ्राम्यन्ति
भ्राम्यन्त्यौ
भ्राम्यन्त्यः
द्वितीया
भ्राम्यन्तीम्
भ्राम्यन्त्यौ
भ्राम्यन्तीः
तृतीया
भ्राम्यन्त्या
भ्राम्यन्तीभ्याम्
भ्राम्यन्तीभिः
चतुर्थी
भ्राम्यन्त्यै
भ्राम्यन्तीभ्याम्
भ्राम्यन्तीभ्यः
पञ्चमी
भ्राम्यन्त्याः
भ्राम्यन्तीभ्याम्
भ्राम्यन्तीभ्यः
षष्ठी
भ्राम्यन्त्याः
भ्राम्यन्त्योः
भ्राम्यन्तीनाम्
सप्तमी
भ्राम्यन्त्याम्
भ्राम्यन्त्योः
भ्राम्यन्तीषु