भ्रामरिणी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भ्रामरिणी
भ्रामरिण्यौ
भ्रामरिण्यः
सम्बोधन
भ्रामरिणि
भ्रामरिण्यौ
भ्रामरिण्यः
द्वितीया
भ्रामरिणीम्
भ्रामरिण्यौ
भ्रामरिणीः
तृतीया
भ्रामरिण्या
भ्रामरिणीभ्याम्
भ्रामरिणीभिः
चतुर्थी
भ्रामरिण्यै
भ्रामरिणीभ्याम्
भ्रामरिणीभ्यः
पञ्चमी
भ्रामरिण्याः
भ्रामरिणीभ्याम्
भ्रामरिणीभ्यः
षष्ठी
भ्रामरिण्याः
भ्रामरिण्योः
भ्रामरिणीनाम्
सप्तमी
भ्रामरिण्याम्
भ्रामरिण्योः
भ्रामरिणीषु
 
एक
द्वि
बहु
प्रथमा
भ्रामरिणी
भ्रामरिण्यौ
भ्रामरिण्यः
सम्बोधन
भ्रामरिणि
भ्रामरिण्यौ
भ्रामरिण्यः
द्वितीया
भ्रामरिणीम्
भ्रामरिण्यौ
भ्रामरिणीः
तृतीया
भ्रामरिण्या
भ्रामरिणीभ्याम्
भ्रामरिणीभिः
चतुर्थी
भ्रामरिण्यै
भ्रामरिणीभ्याम्
भ्रामरिणीभ्यः
पञ्चमी
भ्रामरिण्याः
भ्रामरिणीभ्याम्
भ्रामरिणीभ्यः
षष्ठी
भ्रामरिण्याः
भ्रामरिण्योः
भ्रामरिणीनाम्
सप्तमी
भ्रामरिण्याम्
भ्रामरिण्योः
भ्रामरिणीषु


अन्याः