भ्रातृकी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भ्रातृकी
भ्रातृक्यौ
भ्रातृक्यः
सम्बोधन
भ्रातृकि
भ्रातृक्यौ
भ्रातृक्यः
द्वितीया
भ्रातृकीम्
भ्रातृक्यौ
भ्रातृकीः
तृतीया
भ्रातृक्या
भ्रातृकीभ्याम्
भ्रातृकीभिः
चतुर्थी
भ्रातृक्यै
भ्रातृकीभ्याम्
भ्रातृकीभ्यः
पञ्चमी
भ्रातृक्याः
भ्रातृकीभ्याम्
भ्रातृकीभ्यः
षष्ठी
भ्रातृक्याः
भ्रातृक्योः
भ्रातृकीणाम्
सप्तमी
भ्रातृक्याम्
भ्रातृक्योः
भ्रातृकीषु
 
एक
द्वि
बहु
प्रथमा
भ्रातृकी
भ्रातृक्यौ
भ्रातृक्यः
सम्बोधन
भ्रातृकि
भ्रातृक्यौ
भ्रातृक्यः
द्वितीया
भ्रातृकीम्
भ्रातृक्यौ
भ्रातृकीः
तृतीया
भ्रातृक्या
भ्रातृकीभ्याम्
भ्रातृकीभिः
चतुर्थी
भ्रातृक्यै
भ्रातृकीभ्याम्
भ्रातृकीभ्यः
पञ्चमी
भ्रातृक्याः
भ्रातृकीभ्याम्
भ्रातृकीभ्यः
षष्ठी
भ्रातृक्याः
भ्रातृक्योः
भ्रातृकीणाम्
सप्तमी
भ्रातृक्याम्
भ्रातृक्योः
भ्रातृकीषु


अन्याः