भ्राजित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भ्राजित्री
भ्राजित्र्यौ
भ्राजित्र्यः
सम्बोधन
भ्राजित्रि
भ्राजित्र्यौ
भ्राजित्र्यः
द्वितीया
भ्राजित्रीम्
भ्राजित्र्यौ
भ्राजित्रीः
तृतीया
भ्राजित्र्या
भ्राजित्रीभ्याम्
भ्राजित्रीभिः
चतुर्थी
भ्राजित्र्यै
भ्राजित्रीभ्याम्
भ्राजित्रीभ्यः
पञ्चमी
भ्राजित्र्याः
भ्राजित्रीभ्याम्
भ्राजित्रीभ्यः
षष्ठी
भ्राजित्र्याः
भ्राजित्र्योः
भ्राजित्रीणाम्
सप्तमी
भ्राजित्र्याम्
भ्राजित्र्योः
भ्राजित्रीषु
 
एक
द्वि
बहु
प्रथमा
भ्राजित्री
भ्राजित्र्यौ
भ्राजित्र्यः
सम्बोधन
भ्राजित्रि
भ्राजित्र्यौ
भ्राजित्र्यः
द्वितीया
भ्राजित्रीम्
भ्राजित्र्यौ
भ्राजित्रीः
तृतीया
भ्राजित्र्या
भ्राजित्रीभ्याम्
भ्राजित्रीभिः
चतुर्थी
भ्राजित्र्यै
भ्राजित्रीभ्याम्
भ्राजित्रीभ्यः
पञ्चमी
भ्राजित्र्याः
भ्राजित्रीभ्याम्
भ्राजित्रीभ्यः
षष्ठी
भ्राजित्र्याः
भ्राजित्र्योः
भ्राजित्रीणाम्
सप्तमी
भ्राजित्र्याम्
भ्राजित्र्योः
भ्राजित्रीषु


अन्याः