भ्रमित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भ्रमित्री
भ्रमित्र्यौ
भ्रमित्र्यः
सम्बोधन
भ्रमित्रि
भ्रमित्र्यौ
भ्रमित्र्यः
द्वितीया
भ्रमित्रीम्
भ्रमित्र्यौ
भ्रमित्रीः
तृतीया
भ्रमित्र्या
भ्रमित्रीभ्याम्
भ्रमित्रीभिः
चतुर्थी
भ्रमित्र्यै
भ्रमित्रीभ्याम्
भ्रमित्रीभ्यः
पञ्चमी
भ्रमित्र्याः
भ्रमित्रीभ्याम्
भ्रमित्रीभ्यः
षष्ठी
भ्रमित्र्याः
भ्रमित्र्योः
भ्रमित्रीणाम्
सप्तमी
भ्रमित्र्याम्
भ्रमित्र्योः
भ्रमित्रीषु
 
एक
द्वि
बहु
प्रथमा
भ्रमित्री
भ्रमित्र्यौ
भ्रमित्र्यः
सम्बोधन
भ्रमित्रि
भ्रमित्र्यौ
भ्रमित्र्यः
द्वितीया
भ्रमित्रीम्
भ्रमित्र्यौ
भ्रमित्रीः
तृतीया
भ्रमित्र्या
भ्रमित्रीभ्याम्
भ्रमित्रीभिः
चतुर्थी
भ्रमित्र्यै
भ्रमित्रीभ्याम्
भ्रमित्रीभ्यः
पञ्चमी
भ्रमित्र्याः
भ्रमित्रीभ्याम्
भ्रमित्रीभ्यः
षष्ठी
भ्रमित्र्याः
भ्रमित्र्योः
भ्रमित्रीणाम्
सप्तमी
भ्रमित्र्याम्
भ्रमित्र्योः
भ्रमित्रीषु


अन्याः