भ्रमन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भ्रमन्ती
भ्रमन्त्यौ
भ्रमन्त्यः
सम्बोधन
भ्रमन्ति
भ्रमन्त्यौ
भ्रमन्त्यः
द्वितीया
भ्रमन्तीम्
भ्रमन्त्यौ
भ्रमन्तीः
तृतीया
भ्रमन्त्या
भ्रमन्तीभ्याम्
भ्रमन्तीभिः
चतुर्थी
भ्रमन्त्यै
भ्रमन्तीभ्याम्
भ्रमन्तीभ्यः
पञ्चमी
भ्रमन्त्याः
भ्रमन्तीभ्याम्
भ्रमन्तीभ्यः
षष्ठी
भ्रमन्त्याः
भ्रमन्त्योः
भ्रमन्तीनाम्
सप्तमी
भ्रमन्त्याम्
भ्रमन्त्योः
भ्रमन्तीषु
 
एक
द्वि
बहु
प्रथमा
भ्रमन्ती
भ्रमन्त्यौ
भ्रमन्त्यः
सम्बोधन
भ्रमन्ति
भ्रमन्त्यौ
भ्रमन्त्यः
द्वितीया
भ्रमन्तीम्
भ्रमन्त्यौ
भ्रमन्तीः
तृतीया
भ्रमन्त्या
भ्रमन्तीभ्याम्
भ्रमन्तीभिः
चतुर्थी
भ्रमन्त्यै
भ्रमन्तीभ्याम्
भ्रमन्तीभ्यः
पञ्चमी
भ्रमन्त्याः
भ्रमन्तीभ्याम्
भ्रमन्तीभ्यः
षष्ठी
भ्रमन्त्याः
भ्रमन्त्योः
भ्रमन्तीनाम्
सप्तमी
भ्रमन्त्याम्
भ्रमन्त्योः
भ्रमन्तीषु