भ्रणित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भ्रणित्री
भ्रणित्र्यौ
भ्रणित्र्यः
सम्बोधन
भ्रणित्रि
भ्रणित्र्यौ
भ्रणित्र्यः
द्वितीया
भ्रणित्रीम्
भ्रणित्र्यौ
भ्रणित्रीः
तृतीया
भ्रणित्र्या
भ्रणित्रीभ्याम्
भ्रणित्रीभिः
चतुर्थी
भ्रणित्र्यै
भ्रणित्रीभ्याम्
भ्रणित्रीभ्यः
पञ्चमी
भ्रणित्र्याः
भ्रणित्रीभ्याम्
भ्रणित्रीभ्यः
षष्ठी
भ्रणित्र्याः
भ्रणित्र्योः
भ्रणित्रीणाम्
सप्तमी
भ्रणित्र्याम्
भ्रणित्र्योः
भ्रणित्रीषु
 
एक
द्वि
बहु
प्रथमा
भ्रणित्री
भ्रणित्र्यौ
भ्रणित्र्यः
सम्बोधन
भ्रणित्रि
भ्रणित्र्यौ
भ्रणित्र्यः
द्वितीया
भ्रणित्रीम्
भ्रणित्र्यौ
भ्रणित्रीः
तृतीया
भ्रणित्र्या
भ्रणित्रीभ्याम्
भ्रणित्रीभिः
चतुर्थी
भ्रणित्र्यै
भ्रणित्रीभ्याम्
भ्रणित्रीभ्यः
पञ्चमी
भ्रणित्र्याः
भ्रणित्रीभ्याम्
भ्रणित्रीभ्यः
षष्ठी
भ्रणित्र्याः
भ्रणित्र्योः
भ्रणित्रीणाम्
सप्तमी
भ्रणित्र्याम्
भ्रणित्र्योः
भ्रणित्रीषु


अन्याः