भ्रक्षित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भ्रक्षित्री
भ्रक्षित्र्यौ
भ्रक्षित्र्यः
सम्बोधन
भ्रक्षित्रि
भ्रक्षित्र्यौ
भ्रक्षित्र्यः
द्वितीया
भ्रक्षित्रीम्
भ्रक्षित्र्यौ
भ्रक्षित्रीः
तृतीया
भ्रक्षित्र्या
भ्रक्षित्रीभ्याम्
भ्रक्षित्रीभिः
चतुर्थी
भ्रक्षित्र्यै
भ्रक्षित्रीभ्याम्
भ्रक्षित्रीभ्यः
पञ्चमी
भ्रक्षित्र्याः
भ्रक्षित्रीभ्याम्
भ्रक्षित्रीभ्यः
षष्ठी
भ्रक्षित्र्याः
भ्रक्षित्र्योः
भ्रक्षित्रीणाम्
सप्तमी
भ्रक्षित्र्याम्
भ्रक्षित्र्योः
भ्रक्षित्रीषु
 
एक
द्वि
बहु
प्रथमा
भ्रक्षित्री
भ्रक्षित्र्यौ
भ्रक्षित्र्यः
सम्बोधन
भ्रक्षित्रि
भ्रक्षित्र्यौ
भ्रक्षित्र्यः
द्वितीया
भ्रक्षित्रीम्
भ्रक्षित्र्यौ
भ्रक्षित्रीः
तृतीया
भ्रक्षित्र्या
भ्रक्षित्रीभ्याम्
भ्रक्षित्रीभिः
चतुर्थी
भ्रक्षित्र्यै
भ्रक्षित्रीभ्याम्
भ्रक्षित्रीभ्यः
पञ्चमी
भ्रक्षित्र्याः
भ्रक्षित्रीभ्याम्
भ्रक्षित्रीभ्यः
षष्ठी
भ्रक्षित्र्याः
भ्रक्षित्र्योः
भ्रक्षित्रीणाम्
सप्तमी
भ्रक्षित्र्याम्
भ्रक्षित्र्योः
भ्रक्षित्रीषु


अन्याः