भ्रंशित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भ्रंशित्री
भ्रंशित्र्यौ
भ्रंशित्र्यः
सम्बोधन
भ्रंशित्रि
भ्रंशित्र्यौ
भ्रंशित्र्यः
द्वितीया
भ्रंशित्रीम्
भ्रंशित्र्यौ
भ्रंशित्रीः
तृतीया
भ्रंशित्र्या
भ्रंशित्रीभ्याम्
भ्रंशित्रीभिः
चतुर्थी
भ्रंशित्र्यै
भ्रंशित्रीभ्याम्
भ्रंशित्रीभ्यः
पञ्चमी
भ्रंशित्र्याः
भ्रंशित्रीभ्याम्
भ्रंशित्रीभ्यः
षष्ठी
भ्रंशित्र्याः
भ्रंशित्र्योः
भ्रंशित्रीणाम्
सप्तमी
भ्रंशित्र्याम्
भ्रंशित्र्योः
भ्रंशित्रीषु
 
एक
द्वि
बहु
प्रथमा
भ्रंशित्री
भ्रंशित्र्यौ
भ्रंशित्र्यः
सम्बोधन
भ्रंशित्रि
भ्रंशित्र्यौ
भ्रंशित्र्यः
द्वितीया
भ्रंशित्रीम्
भ्रंशित्र्यौ
भ्रंशित्रीः
तृतीया
भ्रंशित्र्या
भ्रंशित्रीभ्याम्
भ्रंशित्रीभिः
चतुर्थी
भ्रंशित्र्यै
भ्रंशित्रीभ्याम्
भ्रंशित्रीभ्यः
पञ्चमी
भ्रंशित्र्याः
भ्रंशित्रीभ्याम्
भ्रंशित्रीभ्यः
षष्ठी
भ्रंशित्र्याः
भ्रंशित्र्योः
भ्रंशित्रीणाम्
सप्तमी
भ्रंशित्र्याम्
भ्रंशित्र्योः
भ्रंशित्रीषु


अन्याः