भोक्त्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भोक्त्री
भोक्त्र्यौ
भोक्त्र्यः
सम्बोधन
भोक्त्रि
भोक्त्र्यौ
भोक्त्र्यः
द्वितीया
भोक्त्रीम्
भोक्त्र्यौ
भोक्त्रीः
तृतीया
भोक्त्र्या
भोक्त्रीभ्याम्
भोक्त्रीभिः
चतुर्थी
भोक्त्र्यै
भोक्त्रीभ्याम्
भोक्त्रीभ्यः
पञ्चमी
भोक्त्र्याः
भोक्त्रीभ्याम्
भोक्त्रीभ्यः
षष्ठी
भोक्त्र्याः
भोक्त्र्योः
भोक्त्रीणाम्
सप्तमी
भोक्त्र्याम्
भोक्त्र्योः
भोक्त्रीषु
 
एक
द्वि
बहु
प्रथमा
भोक्त्री
भोक्त्र्यौ
भोक्त्र्यः
सम्बोधन
भोक्त्रि
भोक्त्र्यौ
भोक्त्र्यः
द्वितीया
भोक्त्रीम्
भोक्त्र्यौ
भोक्त्रीः
तृतीया
भोक्त्र्या
भोक्त्रीभ्याम्
भोक्त्रीभिः
चतुर्थी
भोक्त्र्यै
भोक्त्रीभ्याम्
भोक्त्रीभ्यः
पञ्चमी
भोक्त्र्याः
भोक्त्रीभ्याम्
भोक्त्रीभ्यः
षष्ठी
भोक्त्र्याः
भोक्त्र्योः
भोक्त्रीणाम्
सप्तमी
भोक्त्र्याम्
भोक्त्र्योः
भोक्त्रीषु


अन्याः