भेषित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भेषित्री
भेषित्र्यौ
भेषित्र्यः
सम्बोधन
भेषित्रि
भेषित्र्यौ
भेषित्र्यः
द्वितीया
भेषित्रीम्
भेषित्र्यौ
भेषित्रीः
तृतीया
भेषित्र्या
भेषित्रीभ्याम्
भेषित्रीभिः
चतुर्थी
भेषित्र्यै
भेषित्रीभ्याम्
भेषित्रीभ्यः
पञ्चमी
भेषित्र्याः
भेषित्रीभ्याम्
भेषित्रीभ्यः
षष्ठी
भेषित्र्याः
भेषित्र्योः
भेषित्रीणाम्
सप्तमी
भेषित्र्याम्
भेषित्र्योः
भेषित्रीषु
 
एक
द्वि
बहु
प्रथमा
भेषित्री
भेषित्र्यौ
भेषित्र्यः
सम्बोधन
भेषित्रि
भेषित्र्यौ
भेषित्र्यः
द्वितीया
भेषित्रीम्
भेषित्र्यौ
भेषित्रीः
तृतीया
भेषित्र्या
भेषित्रीभ्याम्
भेषित्रीभिः
चतुर्थी
भेषित्र्यै
भेषित्रीभ्याम्
भेषित्रीभ्यः
पञ्चमी
भेषित्र्याः
भेषित्रीभ्याम्
भेषित्रीभ्यः
षष्ठी
भेषित्र्याः
भेषित्र्योः
भेषित्रीणाम्
सप्तमी
भेषित्र्याम्
भेषित्र्योः
भेषित्रीषु


अन्याः