भेषन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भेषन्ती
भेषन्त्यौ
भेषन्त्यः
सम्बोधन
भेषन्ति
भेषन्त्यौ
भेषन्त्यः
द्वितीया
भेषन्तीम्
भेषन्त्यौ
भेषन्तीः
तृतीया
भेषन्त्या
भेषन्तीभ्याम्
भेषन्तीभिः
चतुर्थी
भेषन्त्यै
भेषन्तीभ्याम्
भेषन्तीभ्यः
पञ्चमी
भेषन्त्याः
भेषन्तीभ्याम्
भेषन्तीभ्यः
षष्ठी
भेषन्त्याः
भेषन्त्योः
भेषन्तीनाम्
सप्तमी
भेषन्त्याम्
भेषन्त्योः
भेषन्तीषु
 
एक
द्वि
बहु
प्रथमा
भेषन्ती
भेषन्त्यौ
भेषन्त्यः
सम्बोधन
भेषन्ति
भेषन्त्यौ
भेषन्त्यः
द्वितीया
भेषन्तीम्
भेषन्त्यौ
भेषन्तीः
तृतीया
भेषन्त्या
भेषन्तीभ्याम्
भेषन्तीभिः
चतुर्थी
भेषन्त्यै
भेषन्तीभ्याम्
भेषन्तीभ्यः
पञ्चमी
भेषन्त्याः
भेषन्तीभ्याम्
भेषन्तीभ्यः
षष्ठी
भेषन्त्याः
भेषन्त्योः
भेषन्तीनाम्
सप्तमी
भेषन्त्याम्
भेषन्त्योः
भेषन्तीषु