भेषजी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भेषजी
भेषज्यौ
भेषज्यः
सम्बोधन
भेषजि
भेषज्यौ
भेषज्यः
द्वितीया
भेषजीम्
भेषज्यौ
भेषजीः
तृतीया
भेषज्या
भेषजीभ्याम्
भेषजीभिः
चतुर्थी
भेषज्यै
भेषजीभ्याम्
भेषजीभ्यः
पञ्चमी
भेषज्याः
भेषजीभ्याम्
भेषजीभ्यः
षष्ठी
भेषज्याः
भेषज्योः
भेषजीनाम्
सप्तमी
भेषज्याम्
भेषज्योः
भेषजीषु
 
एक
द्वि
बहु
प्रथमा
भेषजी
भेषज्यौ
भेषज्यः
सम्बोधन
भेषजि
भेषज्यौ
भेषज्यः
द्वितीया
भेषजीम्
भेषज्यौ
भेषजीः
तृतीया
भेषज्या
भेषजीभ्याम्
भेषजीभिः
चतुर्थी
भेषज्यै
भेषजीभ्याम्
भेषजीभ्यः
पञ्चमी
भेषज्याः
भेषजीभ्याम्
भेषजीभ्यः
षष्ठी
भेषज्याः
भेषज्योः
भेषजीनाम्
सप्तमी
भेषज्याम्
भेषज्योः
भेषजीषु


अन्याः