भेत्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भेत्री
भेत्र्यौ
भेत्र्यः
सम्बोधन
भेत्रि
भेत्र्यौ
भेत्र्यः
द्वितीया
भेत्रीम्
भेत्र्यौ
भेत्रीः
तृतीया
भेत्र्या
भेत्रीभ्याम्
भेत्रीभिः
चतुर्थी
भेत्र्यै
भेत्रीभ्याम्
भेत्रीभ्यः
पञ्चमी
भेत्र्याः
भेत्रीभ्याम्
भेत्रीभ्यः
षष्ठी
भेत्र्याः
भेत्र्योः
भेत्रीणाम्
सप्तमी
भेत्र्याम्
भेत्र्योः
भेत्रीषु
 
एक
द्वि
बहु
प्रथमा
भेत्री
भेत्र्यौ
भेत्र्यः
सम्बोधन
भेत्रि
भेत्र्यौ
भेत्र्यः
द्वितीया
भेत्रीम्
भेत्र्यौ
भेत्रीः
तृतीया
भेत्र्या
भेत्रीभ्याम्
भेत्रीभिः
चतुर्थी
भेत्र्यै
भेत्रीभ्याम्
भेत्रीभ्यः
पञ्चमी
भेत्र्याः
भेत्रीभ्याम्
भेत्रीभ्यः
षष्ठी
भेत्र्याः
भेत्र्योः
भेत्रीणाम्
सप्तमी
भेत्र्याम्
भेत्र्योः
भेत्रीषु


अन्याः