भेत्त्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भेत्त्री
भेत्त्र्यौ
भेत्त्र्यः
सम्बोधन
भेत्त्रि
भेत्त्र्यौ
भेत्त्र्यः
द्वितीया
भेत्त्रीम्
भेत्त्र्यौ
भेत्त्रीः
तृतीया
भेत्त्र्या
भेत्त्रीभ्याम्
भेत्त्रीभिः
चतुर्थी
भेत्त्र्यै
भेत्त्रीभ्याम्
भेत्त्रीभ्यः
पञ्चमी
भेत्त्र्याः
भेत्त्रीभ्याम्
भेत्त्रीभ्यः
षष्ठी
भेत्त्र्याः
भेत्त्र्योः
भेत्त्रीणाम्
सप्तमी
भेत्त्र्याम्
भेत्त्र्योः
भेत्त्रीषु
 
एक
द्वि
बहु
प्रथमा
भेत्त्री
भेत्त्र्यौ
भेत्त्र्यः
सम्बोधन
भेत्त्रि
भेत्त्र्यौ
भेत्त्र्यः
द्वितीया
भेत्त्रीम्
भेत्त्र्यौ
भेत्त्रीः
तृतीया
भेत्त्र्या
भेत्त्रीभ्याम्
भेत्त्रीभिः
चतुर्थी
भेत्त्र्यै
भेत्त्रीभ्याम्
भेत्त्रीभ्यः
पञ्चमी
भेत्त्र्याः
भेत्त्रीभ्याम्
भेत्त्रीभ्यः
षष्ठी
भेत्त्र्याः
भेत्त्र्योः
भेत्त्रीणाम्
सप्तमी
भेत्त्र्याम्
भेत्त्र्योः
भेत्त्रीषु


अन्याः