भृश्यन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भृश्यन्ती
भृश्यन्त्यौ
भृश्यन्त्यः
सम्बोधन
भृश्यन्ति
भृश्यन्त्यौ
भृश्यन्त्यः
द्वितीया
भृश्यन्तीम्
भृश्यन्त्यौ
भृश्यन्तीः
तृतीया
भृश्यन्त्या
भृश्यन्तीभ्याम्
भृश्यन्तीभिः
चतुर्थी
भृश्यन्त्यै
भृश्यन्तीभ्याम्
भृश्यन्तीभ्यः
पञ्चमी
भृश्यन्त्याः
भृश्यन्तीभ्याम्
भृश्यन्तीभ्यः
षष्ठी
भृश्यन्त्याः
भृश्यन्त्योः
भृश्यन्तीनाम्
सप्तमी
भृश्यन्त्याम्
भृश्यन्त्योः
भृश्यन्तीषु
 
एक
द्वि
बहु
प्रथमा
भृश्यन्ती
भृश्यन्त्यौ
भृश्यन्त्यः
सम्बोधन
भृश्यन्ति
भृश्यन्त्यौ
भृश्यन्त्यः
द्वितीया
भृश्यन्तीम्
भृश्यन्त्यौ
भृश्यन्तीः
तृतीया
भृश्यन्त्या
भृश्यन्तीभ्याम्
भृश्यन्तीभिः
चतुर्थी
भृश्यन्त्यै
भृश्यन्तीभ्याम्
भृश्यन्तीभ्यः
पञ्चमी
भृश्यन्त्याः
भृश्यन्तीभ्याम्
भृश्यन्तीभ्यः
षष्ठी
भृश्यन्त्याः
भृश्यन्त्योः
भृश्यन्तीनाम्
सप्तमी
भृश्यन्त्याम्
भृश्यन्त्योः
भृश्यन्तीषु