भृज्जमाना शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भृज्जमाना
भृज्जमाने
भृज्जमानाः
सम्बोधन
भृज्जमाने
भृज्जमाने
भृज्जमानाः
द्वितीया
भृज्जमानाम्
भृज्जमाने
भृज्जमानाः
तृतीया
भृज्जमानया
भृज्जमानाभ्याम्
भृज्जमानाभिः
चतुर्थी
भृज्जमानायै
भृज्जमानाभ्याम्
भृज्जमानाभ्यः
पञ्चमी
भृज्जमानायाः
भृज्जमानाभ्याम्
भृज्जमानाभ्यः
षष्ठी
भृज्जमानायाः
भृज्जमानयोः
भृज्जमानानाम्
सप्तमी
भृज्जमानायाम्
भृज्जमानयोः
भृज्जमानासु
 
एक
द्वि
बहु
प्रथमा
भृज्जमाना
भृज्जमाने
भृज्जमानाः
सम्बोधन
भृज्जमाने
भृज्जमाने
भृज्जमानाः
द्वितीया
भृज्जमानाम्
भृज्जमाने
भृज्जमानाः
तृतीया
भृज्जमानया
भृज्जमानाभ्याम्
भृज्जमानाभिः
चतुर्थी
भृज्जमानायै
भृज्जमानाभ्याम्
भृज्जमानाभ्यः
पञ्चमी
भृज्जमानायाः
भृज्जमानाभ्याम्
भृज्जमानाभ्यः
षष्ठी
भृज्जमानायाः
भृज्जमानयोः
भृज्जमानानाम्
सप्तमी
भृज्जमानायाम्
भृज्जमानयोः
भृज्जमानासु


अन्याः