भिन्दनीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भिन्दनीया
भिन्दनीये
भिन्दनीयाः
सम्बोधन
भिन्दनीये
भिन्दनीये
भिन्दनीयाः
द्वितीया
भिन्दनीयाम्
भिन्दनीये
भिन्दनीयाः
तृतीया
भिन्दनीयया
भिन्दनीयाभ्याम्
भिन्दनीयाभिः
चतुर्थी
भिन्दनीयायै
भिन्दनीयाभ्याम्
भिन्दनीयाभ्यः
पञ्चमी
भिन्दनीयायाः
भिन्दनीयाभ्याम्
भिन्दनीयाभ्यः
षष्ठी
भिन्दनीयायाः
भिन्दनीययोः
भिन्दनीयानाम्
सप्तमी
भिन्दनीयायाम्
भिन्दनीययोः
भिन्दनीयासु
 
एक
द्वि
बहु
प्रथमा
भिन्दनीया
भिन्दनीये
भिन्दनीयाः
सम्बोधन
भिन्दनीये
भिन्दनीये
भिन्दनीयाः
द्वितीया
भिन्दनीयाम्
भिन्दनीये
भिन्दनीयाः
तृतीया
भिन्दनीयया
भिन्दनीयाभ्याम्
भिन्दनीयाभिः
चतुर्थी
भिन्दनीयायै
भिन्दनीयाभ्याम्
भिन्दनीयाभ्यः
पञ्चमी
भिन्दनीयायाः
भिन्दनीयाभ्याम्
भिन्दनीयाभ्यः
षष्ठी
भिन्दनीयायाः
भिन्दनीययोः
भिन्दनीयानाम्
सप्तमी
भिन्दनीयायाम्
भिन्दनीययोः
भिन्दनीयासु


अन्याः