भाववत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भाववत् / भाववद्
भाववती
भाववन्ति
सम्बोधन
भाववत् / भाववद्
भाववती
भाववन्ति
द्वितीया
भाववत् / भाववद्
भाववती
भाववन्ति
तृतीया
भाववता
भाववद्भ्याम्
भाववद्भिः
चतुर्थी
भाववते
भाववद्भ्याम्
भाववद्भ्यः
पञ्चमी
भाववतः
भाववद्भ्याम्
भाववद्भ्यः
षष्ठी
भाववतः
भाववतोः
भाववताम्
सप्तमी
भाववति
भाववतोः
भाववत्सु
 
एक
द्वि
बहु
प्रथमा
भाववत् / भाववद्
भाववती
भाववन्ति
सम्बोधन
भाववत् / भाववद्
भाववती
भाववन्ति
द्वितीया
भाववत् / भाववद्
भाववती
भाववन्ति
तृतीया
भाववता
भाववद्भ्याम्
भाववद्भिः
चतुर्थी
भाववते
भाववद्भ्याम्
भाववद्भ्यः
पञ्चमी
भाववतः
भाववद्भ्याम्
भाववद्भ्यः
षष्ठी
भाववतः
भाववतोः
भाववताम्
सप्तमी
भाववति
भाववतोः
भाववत्सु


अन्याः