भाण्डित्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भाण्डित्यः
भाण्डित्यौ
भाण्डित्याः
सम्बोधन
भाण्डित्य
भाण्डित्यौ
भाण्डित्याः
द्वितीया
भाण्डित्यम्
भाण्डित्यौ
भाण्डित्यान्
तृतीया
भाण्डित्येन
भाण्डित्याभ्याम्
भाण्डित्यैः
चतुर्थी
भाण्डित्याय
भाण्डित्याभ्याम्
भाण्डित्येभ्यः
पञ्चमी
भाण्डित्यात् / भाण्डित्याद्
भाण्डित्याभ्याम्
भाण्डित्येभ्यः
षष्ठी
भाण्डित्यस्य
भाण्डित्ययोः
भाण्डित्यानाम्
सप्तमी
भाण्डित्ये
भाण्डित्ययोः
भाण्डित्येषु
 
एक
द्वि
बहु
प्रथमा
भाण्डित्यः
भाण्डित्यौ
भाण्डित्याः
सम्बोधन
भाण्डित्य
भाण्डित्यौ
भाण्डित्याः
द्वितीया
भाण्डित्यम्
भाण्डित्यौ
भाण्डित्यान्
तृतीया
भाण्डित्येन
भाण्डित्याभ्याम्
भाण्डित्यैः
चतुर्थी
भाण्डित्याय
भाण्डित्याभ्याम्
भाण्डित्येभ्यः
पञ्चमी
भाण्डित्यात् / भाण्डित्याद्
भाण्डित्याभ्याम्
भाण्डित्येभ्यः
षष्ठी
भाण्डित्यस्य
भाण्डित्ययोः
भाण्डित्यानाम्
सप्तमी
भाण्डित्ये
भाण्डित्ययोः
भाण्डित्येषु