भष् धातुरूपाणि

भषँ भर्त्सने - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
भषति
भषतः
भषन्ति
मध्यम
भषसि
भषथः
भषथ
उत्तम
भषामि
भषावः
भषामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
बभाष
भेषतुः
भेषुः
मध्यम
भेषिथ
भेषथुः
भेष
उत्तम
बभष / बभाष
भेषिव
भेषिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
भषिता
भषितारौ
भषितारः
मध्यम
भषितासि
भषितास्थः
भषितास्थ
उत्तम
भषितास्मि
भषितास्वः
भषितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
भषिष्यति
भषिष्यतः
भषिष्यन्ति
मध्यम
भषिष्यसि
भषिष्यथः
भषिष्यथ
उत्तम
भषिष्यामि
भषिष्यावः
भषिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
भषतात् / भषताद् / भषतु
भषताम्
भषन्तु
मध्यम
भषतात् / भषताद् / भष
भषतम्
भषत
उत्तम
भषाणि
भषाव
भषाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभषत् / अभषद्
अभषताम्
अभषन्
मध्यम
अभषः
अभषतम्
अभषत
उत्तम
अभषम्
अभषाव
अभषाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
भषेत् / भषेद्
भषेताम्
भषेयुः
मध्यम
भषेः
भषेतम्
भषेत
उत्तम
भषेयम्
भषेव
भषेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
भष्यात् / भष्याद्
भष्यास्ताम्
भष्यासुः
मध्यम
भष्याः
भष्यास्तम्
भष्यास्त
उत्तम
भष्यासम्
भष्यास्व
भष्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभाषीत् / अभाषीद् / अभषीत् / अभषीद्
अभाषिष्टाम् / अभषिष्टाम्
अभाषिषुः / अभषिषुः
मध्यम
अभाषीः / अभषीः
अभाषिष्टम् / अभषिष्टम्
अभाषिष्ट / अभषिष्ट
उत्तम
अभाषिषम् / अभषिषम्
अभाषिष्व / अभषिष्व
अभाषिष्म / अभषिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभषिष्यत् / अभषिष्यद्
अभषिष्यताम्
अभषिष्यन्
मध्यम
अभषिष्यः
अभषिष्यतम्
अभषिष्यत
उत्तम
अभषिष्यम्
अभषिष्याव
अभषिष्याम