भर्ज शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भर्जः
भर्जौ
भर्जाः
सम्बोधन
भर्ज
भर्जौ
भर्जाः
द्वितीया
भर्जम्
भर्जौ
भर्जान्
तृतीया
भर्जेन
भर्जाभ्याम्
भर्जैः
चतुर्थी
भर्जाय
भर्जाभ्याम्
भर्जेभ्यः
पञ्चमी
भर्जात् / भर्जाद्
भर्जाभ्याम्
भर्जेभ्यः
षष्ठी
भर्जस्य
भर्जयोः
भर्जानाम्
सप्तमी
भर्जे
भर्जयोः
भर्जेषु
 
एक
द्वि
बहु
प्रथमा
भर्जः
भर्जौ
भर्जाः
सम्बोधन
भर्ज
भर्जौ
भर्जाः
द्वितीया
भर्जम्
भर्जौ
भर्जान्
तृतीया
भर्जेन
भर्जाभ्याम्
भर्जैः
चतुर्थी
भर्जाय
भर्जाभ्याम्
भर्जेभ्यः
पञ्चमी
भर्जात् / भर्जाद्
भर्जाभ्याम्
भर्जेभ्यः
षष्ठी
भर्जस्य
भर्जयोः
भर्जानाम्
सप्तमी
भर्जे
भर्जयोः
भर्जेषु


अन्याः