भर्गस् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भर्गः
भर्गसी
भर्गांसि
सम्बोधन
भर्गः
भर्गसी
भर्गांसि
द्वितीया
भर्गः
भर्गसी
भर्गांसि
तृतीया
भर्गसा
भर्गोभ्याम्
भर्गोभिः
चतुर्थी
भर्गसे
भर्गोभ्याम्
भर्गोभ्यः
पञ्चमी
भर्गसः
भर्गोभ्याम्
भर्गोभ्यः
षष्ठी
भर्गसः
भर्गसोः
भर्गसाम्
सप्तमी
भर्गसि
भर्गसोः
भर्गःसु / भर्गस्सु
 
एक
द्वि
बहु
प्रथमा
भर्गः
भर्गसी
भर्गांसि
सम्बोधन
भर्गः
भर्गसी
भर्गांसि
द्वितीया
भर्गः
भर्गसी
भर्गांसि
तृतीया
भर्गसा
भर्गोभ्याम्
भर्गोभिः
चतुर्थी
भर्गसे
भर्गोभ्याम्
भर्गोभ्यः
पञ्चमी
भर्गसः
भर्गोभ्याम्
भर्गोभ्यः
षष्ठी
भर्गसः
भर्गसोः
भर्गसाम्
सप्तमी
भर्गसि
भर्गसोः
भर्गःसु / भर्गस्सु