भन्द् + यङ् धातुरूपाणि - भदिँ कल्याणे सुखे च - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
बाभन्द्यते
बाभन्द्येते
बाभन्द्यन्ते
मध्यम
बाभन्द्यसे
बाभन्द्येथे
बाभन्द्यध्वे
उत्तम
बाभन्द्ये
बाभन्द्यावहे
बाभन्द्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
बाभन्दाञ्चक्रे / बाभन्दांचक्रे / बाभन्दाम्बभूवे / बाभन्दांबभूवे / बाभन्दामाहे
बाभन्दाञ्चक्राते / बाभन्दांचक्राते / बाभन्दाम्बभूवाते / बाभन्दांबभूवाते / बाभन्दामासाते
बाभन्दाञ्चक्रिरे / बाभन्दांचक्रिरे / बाभन्दाम्बभूविरे / बाभन्दांबभूविरे / बाभन्दामासिरे
मध्यम
बाभन्दाञ्चकृषे / बाभन्दांचकृषे / बाभन्दाम्बभूविषे / बाभन्दांबभूविषे / बाभन्दामासिषे
बाभन्दाञ्चक्राथे / बाभन्दांचक्राथे / बाभन्दाम्बभूवाथे / बाभन्दांबभूवाथे / बाभन्दामासाथे
बाभन्दाञ्चकृढ्वे / बाभन्दांचकृढ्वे / बाभन्दाम्बभूविध्वे / बाभन्दांबभूविध्वे / बाभन्दाम्बभूविढ्वे / बाभन्दांबभूविढ्वे / बाभन्दामासिध्वे
उत्तम
बाभन्दाञ्चक्रे / बाभन्दांचक्रे / बाभन्दाम्बभूवे / बाभन्दांबभूवे / बाभन्दामाहे
बाभन्दाञ्चकृवहे / बाभन्दांचकृवहे / बाभन्दाम्बभूविवहे / बाभन्दांबभूविवहे / बाभन्दामासिवहे
बाभन्दाञ्चकृमहे / बाभन्दांचकृमहे / बाभन्दाम्बभूविमहे / बाभन्दांबभूविमहे / बाभन्दामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
बाभन्दिता
बाभन्दितारौ
बाभन्दितारः
मध्यम
बाभन्दितासे
बाभन्दितासाथे
बाभन्दिताध्वे
उत्तम
बाभन्दिताहे
बाभन्दितास्वहे
बाभन्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
बाभन्दिष्यते
बाभन्दिष्येते
बाभन्दिष्यन्ते
मध्यम
बाभन्दिष्यसे
बाभन्दिष्येथे
बाभन्दिष्यध्वे
उत्तम
बाभन्दिष्ये
बाभन्दिष्यावहे
बाभन्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
बाभन्द्यताम्
बाभन्द्येताम्
बाभन्द्यन्ताम्
मध्यम
बाभन्द्यस्व
बाभन्द्येथाम्
बाभन्द्यध्वम्
उत्तम
बाभन्द्यै
बाभन्द्यावहै
बाभन्द्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अबाभन्द्यत
अबाभन्द्येताम्
अबाभन्द्यन्त
मध्यम
अबाभन्द्यथाः
अबाभन्द्येथाम्
अबाभन्द्यध्वम्
उत्तम
अबाभन्द्ये
अबाभन्द्यावहि
अबाभन्द्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
बाभन्द्येत
बाभन्द्येयाताम्
बाभन्द्येरन्
मध्यम
बाभन्द्येथाः
बाभन्द्येयाथाम्
बाभन्द्येध्वम्
उत्तम
बाभन्द्येय
बाभन्द्येवहि
बाभन्द्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
बाभन्दिषीष्ट
बाभन्दिषीयास्ताम्
बाभन्दिषीरन्
मध्यम
बाभन्दिषीष्ठाः
बाभन्दिषीयास्थाम्
बाभन्दिषीध्वम्
उत्तम
बाभन्दिषीय
बाभन्दिषीवहि
बाभन्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अबाभन्दि
अबाभन्दिषाताम्
अबाभन्दिषत
मध्यम
अबाभन्दिष्ठाः
अबाभन्दिषाथाम्
अबाभन्दिढ्वम्
उत्तम
अबाभन्दिषि
अबाभन्दिष्वहि
अबाभन्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अबाभन्दिष्यत
अबाभन्दिष्येताम्
अबाभन्दिष्यन्त
मध्यम
अबाभन्दिष्यथाः
अबाभन्दिष्येथाम्
अबाभन्दिष्यध्वम्
उत्तम
अबाभन्दिष्ये
अबाभन्दिष्यावहि
अबाभन्दिष्यामहि