भट् धातुरूपाणि - भटँ भृतौ - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
भट्यते
भट्येते
भट्यन्ते
मध्यम
भट्यसे
भट्येथे
भट्यध्वे
उत्तम
भट्ये
भट्यावहे
भट्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
भेटे
भेटाते
भेटिरे
मध्यम
भेटिषे
भेटाथे
भेटिध्वे
उत्तम
भेटे
भेटिवहे
भेटिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
भटिता
भटितारौ
भटितारः
मध्यम
भटितासे
भटितासाथे
भटिताध्वे
उत्तम
भटिताहे
भटितास्वहे
भटितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
भटिष्यते
भटिष्येते
भटिष्यन्ते
मध्यम
भटिष्यसे
भटिष्येथे
भटिष्यध्वे
उत्तम
भटिष्ये
भटिष्यावहे
भटिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
भट्यताम्
भट्येताम्
भट्यन्ताम्
मध्यम
भट्यस्व
भट्येथाम्
भट्यध्वम्
उत्तम
भट्यै
भट्यावहै
भट्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभट्यत
अभट्येताम्
अभट्यन्त
मध्यम
अभट्यथाः
अभट्येथाम्
अभट्यध्वम्
उत्तम
अभट्ये
अभट्यावहि
अभट्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
भट्येत
भट्येयाताम्
भट्येरन्
मध्यम
भट्येथाः
भट्येयाथाम्
भट्येध्वम्
उत्तम
भट्येय
भट्येवहि
भट्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
भटिषीष्ट
भटिषीयास्ताम्
भटिषीरन्
मध्यम
भटिषीष्ठाः
भटिषीयास्थाम्
भटिषीध्वम्
उत्तम
भटिषीय
भटिषीवहि
भटिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभाटि
अभटिषाताम्
अभटिषत
मध्यम
अभटिष्ठाः
अभटिषाथाम्
अभटिढ्वम्
उत्तम
अभटिषि
अभटिष्वहि
अभटिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभटिष्यत
अभटिष्येताम्
अभटिष्यन्त
मध्यम
अभटिष्यथाः
अभटिष्येथाम्
अभटिष्यध्वम्
उत्तम
अभटिष्ये
अभटिष्यावहि
अभटिष्यामहि