भट् धातुरूपाणि - भटँ भृतौ - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
भटति
भटतः
भटन्ति
मध्यम
भटसि
भटथः
भटथ
उत्तम
भटामि
भटावः
भटामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
बभाट
भेटतुः
भेटुः
मध्यम
भेटिथ
भेटथुः
भेट
उत्तम
बभट / बभाट
भेटिव
भेटिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
भटिता
भटितारौ
भटितारः
मध्यम
भटितासि
भटितास्थः
भटितास्थ
उत्तम
भटितास्मि
भटितास्वः
भटितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
भटिष्यति
भटिष्यतः
भटिष्यन्ति
मध्यम
भटिष्यसि
भटिष्यथः
भटिष्यथ
उत्तम
भटिष्यामि
भटिष्यावः
भटिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
भटतात् / भटताद् / भटतु
भटताम्
भटन्तु
मध्यम
भटतात् / भटताद् / भट
भटतम्
भटत
उत्तम
भटानि
भटाव
भटाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभटत् / अभटद्
अभटताम्
अभटन्
मध्यम
अभटः
अभटतम्
अभटत
उत्तम
अभटम्
अभटाव
अभटाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
भटेत् / भटेद्
भटेताम्
भटेयुः
मध्यम
भटेः
भटेतम्
भटेत
उत्तम
भटेयम्
भटेव
भटेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
भट्यात् / भट्याद्
भट्यास्ताम्
भट्यासुः
मध्यम
भट्याः
भट्यास्तम्
भट्यास्त
उत्तम
भट्यासम्
भट्यास्व
भट्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभाटीत् / अभाटीद् / अभटीत् / अभटीद्
अभाटिष्टाम् / अभटिष्टाम्
अभाटिषुः / अभटिषुः
मध्यम
अभाटीः / अभटीः
अभाटिष्टम् / अभटिष्टम्
अभाटिष्ट / अभटिष्ट
उत्तम
अभाटिषम् / अभटिषम्
अभाटिष्व / अभटिष्व
अभाटिष्म / अभटिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभटिष्यत् / अभटिष्यद्
अभटिष्यताम्
अभटिष्यन्
मध्यम
अभटिष्यः
अभटिष्यतम्
अभटिष्यत
उत्तम
अभटिष्यम्
अभटिष्याव
अभटिष्याम