भञ्ज शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भञ्जम्
भञ्जे
भञ्जानि
सम्बोधन
भञ्ज
भञ्जे
भञ्जानि
द्वितीया
भञ्जम्
भञ्जे
भञ्जानि
तृतीया
भञ्जेन
भञ्जाभ्याम्
भञ्जैः
चतुर्थी
भञ्जाय
भञ्जाभ्याम्
भञ्जेभ्यः
पञ्चमी
भञ्जात् / भञ्जाद्
भञ्जाभ्याम्
भञ्जेभ्यः
षष्ठी
भञ्जस्य
भञ्जयोः
भञ्जानाम्
सप्तमी
भञ्जे
भञ्जयोः
भञ्जेषु
 
एक
द्वि
बहु
प्रथमा
भञ्जम्
भञ्जे
भञ्जानि
सम्बोधन
भञ्ज
भञ्जे
भञ्जानि
द्वितीया
भञ्जम्
भञ्जे
भञ्जानि
तृतीया
भञ्जेन
भञ्जाभ्याम्
भञ्जैः
चतुर्थी
भञ्जाय
भञ्जाभ्याम्
भञ्जेभ्यः
पञ्चमी
भञ्जात् / भञ्जाद्
भञ्जाभ्याम्
भञ्जेभ्यः
षष्ठी
भञ्जस्य
भञ्जयोः
भञ्जानाम्
सप्तमी
भञ्जे
भञ्जयोः
भञ्जेषु


अन्याः