ब्राह्मणी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ब्राह्मणी
ब्राह्मण्यौ
ब्राह्मण्यः
सम्बोधन
ब्राह्मणि
ब्राह्मण्यौ
ब्राह्मण्यः
द्वितीया
ब्राह्मणीम्
ब्राह्मण्यौ
ब्राह्मणीः
तृतीया
ब्राह्मण्या
ब्राह्मणीभ्याम्
ब्राह्मणीभिः
चतुर्थी
ब्राह्मण्यै
ब्राह्मणीभ्याम्
ब्राह्मणीभ्यः
पञ्चमी
ब्राह्मण्याः
ब्राह्मणीभ्याम्
ब्राह्मणीभ्यः
षष्ठी
ब्राह्मण्याः
ब्राह्मण्योः
ब्राह्मणीनाम्
सप्तमी
ब्राह्मण्याम्
ब्राह्मण्योः
ब्राह्मणीषु
 
एक
द्वि
बहु
प्रथमा
ब्राह्मणी
ब्राह्मण्यौ
ब्राह्मण्यः
सम्बोधन
ब्राह्मणि
ब्राह्मण्यौ
ब्राह्मण्यः
द्वितीया
ब्राह्मणीम्
ब्राह्मण्यौ
ब्राह्मणीः
तृतीया
ब्राह्मण्या
ब्राह्मणीभ्याम्
ब्राह्मणीभिः
चतुर्थी
ब्राह्मण्यै
ब्राह्मणीभ्याम्
ब्राह्मणीभ्यः
पञ्चमी
ब्राह्मण्याः
ब्राह्मणीभ्याम्
ब्राह्मणीभ्यः
षष्ठी
ब्राह्मण्याः
ब्राह्मण्योः
ब्राह्मणीनाम्
सप्तमी
ब्राह्मण्याम्
ब्राह्मण्योः
ब्राह्मणीषु


अन्याः