बुङ्ग् + णिच् धातुरूपाणि - बुगिँ वर्जने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
बुङ्ग्यते
बुङ्ग्येते
बुङ्ग्यन्ते
मध्यम
बुङ्ग्यसे
बुङ्ग्येथे
बुङ्ग्यध्वे
उत्तम
बुङ्ग्ये
बुङ्ग्यावहे
बुङ्ग्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
बुङ्गयाञ्चक्रे / बुङ्गयांचक्रे / बुङ्गयाम्बभूवे / बुङ्गयांबभूवे / बुङ्गयामाहे
बुङ्गयाञ्चक्राते / बुङ्गयांचक्राते / बुङ्गयाम्बभूवाते / बुङ्गयांबभूवाते / बुङ्गयामासाते
बुङ्गयाञ्चक्रिरे / बुङ्गयांचक्रिरे / बुङ्गयाम्बभूविरे / बुङ्गयांबभूविरे / बुङ्गयामासिरे
मध्यम
बुङ्गयाञ्चकृषे / बुङ्गयांचकृषे / बुङ्गयाम्बभूविषे / बुङ्गयांबभूविषे / बुङ्गयामासिषे
बुङ्गयाञ्चक्राथे / बुङ्गयांचक्राथे / बुङ्गयाम्बभूवाथे / बुङ्गयांबभूवाथे / बुङ्गयामासाथे
बुङ्गयाञ्चकृढ्वे / बुङ्गयांचकृढ्वे / बुङ्गयाम्बभूविध्वे / बुङ्गयांबभूविध्वे / बुङ्गयाम्बभूविढ्वे / बुङ्गयांबभूविढ्वे / बुङ्गयामासिध्वे
उत्तम
बुङ्गयाञ्चक्रे / बुङ्गयांचक्रे / बुङ्गयाम्बभूवे / बुङ्गयांबभूवे / बुङ्गयामाहे
बुङ्गयाञ्चकृवहे / बुङ्गयांचकृवहे / बुङ्गयाम्बभूविवहे / बुङ्गयांबभूविवहे / बुङ्गयामासिवहे
बुङ्गयाञ्चकृमहे / बुङ्गयांचकृमहे / बुङ्गयाम्बभूविमहे / बुङ्गयांबभूविमहे / बुङ्गयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
बुङ्गिता / बुङ्गयिता
बुङ्गितारौ / बुङ्गयितारौ
बुङ्गितारः / बुङ्गयितारः
मध्यम
बुङ्गितासे / बुङ्गयितासे
बुङ्गितासाथे / बुङ्गयितासाथे
बुङ्गिताध्वे / बुङ्गयिताध्वे
उत्तम
बुङ्गिताहे / बुङ्गयिताहे
बुङ्गितास्वहे / बुङ्गयितास्वहे
बुङ्गितास्महे / बुङ्गयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
बुङ्गिष्यते / बुङ्गयिष्यते
बुङ्गिष्येते / बुङ्गयिष्येते
बुङ्गिष्यन्ते / बुङ्गयिष्यन्ते
मध्यम
बुङ्गिष्यसे / बुङ्गयिष्यसे
बुङ्गिष्येथे / बुङ्गयिष्येथे
बुङ्गिष्यध्वे / बुङ्गयिष्यध्वे
उत्तम
बुङ्गिष्ये / बुङ्गयिष्ये
बुङ्गिष्यावहे / बुङ्गयिष्यावहे
बुङ्गिष्यामहे / बुङ्गयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
बुङ्ग्यताम्
बुङ्ग्येताम्
बुङ्ग्यन्ताम्
मध्यम
बुङ्ग्यस्व
बुङ्ग्येथाम्
बुङ्ग्यध्वम्
उत्तम
बुङ्ग्यै
बुङ्ग्यावहै
बुङ्ग्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अबुङ्ग्यत
अबुङ्ग्येताम्
अबुङ्ग्यन्त
मध्यम
अबुङ्ग्यथाः
अबुङ्ग्येथाम्
अबुङ्ग्यध्वम्
उत्तम
अबुङ्ग्ये
अबुङ्ग्यावहि
अबुङ्ग्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
बुङ्ग्येत
बुङ्ग्येयाताम्
बुङ्ग्येरन्
मध्यम
बुङ्ग्येथाः
बुङ्ग्येयाथाम्
बुङ्ग्येध्वम्
उत्तम
बुङ्ग्येय
बुङ्ग्येवहि
बुङ्ग्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
बुङ्गिषीष्ट / बुङ्गयिषीष्ट
बुङ्गिषीयास्ताम् / बुङ्गयिषीयास्ताम्
बुङ्गिषीरन् / बुङ्गयिषीरन्
मध्यम
बुङ्गिषीष्ठाः / बुङ्गयिषीष्ठाः
बुङ्गिषीयास्थाम् / बुङ्गयिषीयास्थाम्
बुङ्गिषीध्वम् / बुङ्गयिषीढ्वम् / बुङ्गयिषीध्वम्
उत्तम
बुङ्गिषीय / बुङ्गयिषीय
बुङ्गिषीवहि / बुङ्गयिषीवहि
बुङ्गिषीमहि / बुङ्गयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अबुङ्गि
अबुङ्गिषाताम् / अबुङ्गयिषाताम्
अबुङ्गिषत / अबुङ्गयिषत
मध्यम
अबुङ्गिष्ठाः / अबुङ्गयिष्ठाः
अबुङ्गिषाथाम् / अबुङ्गयिषाथाम्
अबुङ्गिढ्वम् / अबुङ्गयिढ्वम् / अबुङ्गयिध्वम्
उत्तम
अबुङ्गिषि / अबुङ्गयिषि
अबुङ्गिष्वहि / अबुङ्गयिष्वहि
अबुङ्गिष्महि / अबुङ्गयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अबुङ्गिष्यत / अबुङ्गयिष्यत
अबुङ्गिष्येताम् / अबुङ्गयिष्येताम्
अबुङ्गिष्यन्त / अबुङ्गयिष्यन्त
मध्यम
अबुङ्गिष्यथाः / अबुङ्गयिष्यथाः
अबुङ्गिष्येथाम् / अबुङ्गयिष्येथाम्
अबुङ्गिष्यध्वम् / अबुङ्गयिष्यध्वम्
उत्तम
अबुङ्गिष्ये / अबुङ्गयिष्ये
अबुङ्गिष्यावहि / अबुङ्गयिष्यावहि
अबुङ्गिष्यामहि / अबुङ्गयिष्यामहि