बुङ्गन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बुङ्गन्ती
बुङ्गन्त्यौ
बुङ्गन्त्यः
सम्बोधन
बुङ्गन्ति
बुङ्गन्त्यौ
बुङ्गन्त्यः
द्वितीया
बुङ्गन्तीम्
बुङ्गन्त्यौ
बुङ्गन्तीः
तृतीया
बुङ्गन्त्या
बुङ्गन्तीभ्याम्
बुङ्गन्तीभिः
चतुर्थी
बुङ्गन्त्यै
बुङ्गन्तीभ्याम्
बुङ्गन्तीभ्यः
पञ्चमी
बुङ्गन्त्याः
बुङ्गन्तीभ्याम्
बुङ्गन्तीभ्यः
षष्ठी
बुङ्गन्त्याः
बुङ्गन्त्योः
बुङ्गन्तीनाम्
सप्तमी
बुङ्गन्त्याम्
बुङ्गन्त्योः
बुङ्गन्तीषु
 
एक
द्वि
बहु
प्रथमा
बुङ्गन्ती
बुङ्गन्त्यौ
बुङ्गन्त्यः
सम्बोधन
बुङ्गन्ति
बुङ्गन्त्यौ
बुङ्गन्त्यः
द्वितीया
बुङ्गन्तीम्
बुङ्गन्त्यौ
बुङ्गन्तीः
तृतीया
बुङ्गन्त्या
बुङ्गन्तीभ्याम्
बुङ्गन्तीभिः
चतुर्थी
बुङ्गन्त्यै
बुङ्गन्तीभ्याम्
बुङ्गन्तीभ्यः
पञ्चमी
बुङ्गन्त्याः
बुङ्गन्तीभ्याम्
बुङ्गन्तीभ्यः
षष्ठी
बुङ्गन्त्याः
बुङ्गन्त्योः
बुङ्गन्तीनाम्
सप्तमी
बुङ्गन्त्याम्
बुङ्गन्त्योः
बुङ्गन्तीषु