बाध् + यङ् धातुरूपाणि - बाधृँ लोडने विलोडने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
बाबाध्यते
बाबाध्येते
बाबाध्यन्ते
मध्यम
बाबाध्यसे
बाबाध्येथे
बाबाध्यध्वे
उत्तम
बाबाध्ये
बाबाध्यावहे
बाबाध्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
बाबाधाञ्चक्रे / बाबाधांचक्रे / बाबाधाम्बभूवे / बाबाधांबभूवे / बाबाधामाहे
बाबाधाञ्चक्राते / बाबाधांचक्राते / बाबाधाम्बभूवाते / बाबाधांबभूवाते / बाबाधामासाते
बाबाधाञ्चक्रिरे / बाबाधांचक्रिरे / बाबाधाम्बभूविरे / बाबाधांबभूविरे / बाबाधामासिरे
मध्यम
बाबाधाञ्चकृषे / बाबाधांचकृषे / बाबाधाम्बभूविषे / बाबाधांबभूविषे / बाबाधामासिषे
बाबाधाञ्चक्राथे / बाबाधांचक्राथे / बाबाधाम्बभूवाथे / बाबाधांबभूवाथे / बाबाधामासाथे
बाबाधाञ्चकृढ्वे / बाबाधांचकृढ्वे / बाबाधाम्बभूविध्वे / बाबाधांबभूविध्वे / बाबाधाम्बभूविढ्वे / बाबाधांबभूविढ्वे / बाबाधामासिध्वे
उत्तम
बाबाधाञ्चक्रे / बाबाधांचक्रे / बाबाधाम्बभूवे / बाबाधांबभूवे / बाबाधामाहे
बाबाधाञ्चकृवहे / बाबाधांचकृवहे / बाबाधाम्बभूविवहे / बाबाधांबभूविवहे / बाबाधामासिवहे
बाबाधाञ्चकृमहे / बाबाधांचकृमहे / बाबाधाम्बभूविमहे / बाबाधांबभूविमहे / बाबाधामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
बाबाधिता
बाबाधितारौ
बाबाधितारः
मध्यम
बाबाधितासे
बाबाधितासाथे
बाबाधिताध्वे
उत्तम
बाबाधिताहे
बाबाधितास्वहे
बाबाधितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
बाबाधिष्यते
बाबाधिष्येते
बाबाधिष्यन्ते
मध्यम
बाबाधिष्यसे
बाबाधिष्येथे
बाबाधिष्यध्वे
उत्तम
बाबाधिष्ये
बाबाधिष्यावहे
बाबाधिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
बाबाध्यताम्
बाबाध्येताम्
बाबाध्यन्ताम्
मध्यम
बाबाध्यस्व
बाबाध्येथाम्
बाबाध्यध्वम्
उत्तम
बाबाध्यै
बाबाध्यावहै
बाबाध्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अबाबाध्यत
अबाबाध्येताम्
अबाबाध्यन्त
मध्यम
अबाबाध्यथाः
अबाबाध्येथाम्
अबाबाध्यध्वम्
उत्तम
अबाबाध्ये
अबाबाध्यावहि
अबाबाध्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
बाबाध्येत
बाबाध्येयाताम्
बाबाध्येरन्
मध्यम
बाबाध्येथाः
बाबाध्येयाथाम्
बाबाध्येध्वम्
उत्तम
बाबाध्येय
बाबाध्येवहि
बाबाध्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
बाबाधिषीष्ट
बाबाधिषीयास्ताम्
बाबाधिषीरन्
मध्यम
बाबाधिषीष्ठाः
बाबाधिषीयास्थाम्
बाबाधिषीध्वम्
उत्तम
बाबाधिषीय
बाबाधिषीवहि
बाबाधिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अबाबाधि
अबाबाधिषाताम्
अबाबाधिषत
मध्यम
अबाबाधिष्ठाः
अबाबाधिषाथाम्
अबाबाधिढ्वम्
उत्तम
अबाबाधिषि
अबाबाधिष्वहि
अबाबाधिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अबाबाधिष्यत
अबाबाधिष्येताम्
अबाबाधिष्यन्त
मध्यम
अबाबाधिष्यथाः
अबाबाधिष्येथाम्
अबाबाधिष्यध्वम्
उत्तम
अबाबाधिष्ये
अबाबाधिष्यावहि
अबाबाधिष्यामहि