बाध्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बाध्यम्
बाध्ये
बाध्यानि
सम्बोधन
बाध्य
बाध्ये
बाध्यानि
द्वितीया
बाध्यम्
बाध्ये
बाध्यानि
तृतीया
बाध्येन
बाध्याभ्याम्
बाध्यैः
चतुर्थी
बाध्याय
बाध्याभ्याम्
बाध्येभ्यः
पञ्चमी
बाध्यात् / बाध्याद्
बाध्याभ्याम्
बाध्येभ्यः
षष्ठी
बाध्यस्य
बाध्ययोः
बाध्यानाम्
सप्तमी
बाध्ये
बाध्ययोः
बाध्येषु
 
एक
द्वि
बहु
प्रथमा
बाध्यम्
बाध्ये
बाध्यानि
सम्बोधन
बाध्य
बाध्ये
बाध्यानि
द्वितीया
बाध्यम्
बाध्ये
बाध्यानि
तृतीया
बाध्येन
बाध्याभ्याम्
बाध्यैः
चतुर्थी
बाध्याय
बाध्याभ्याम्
बाध्येभ्यः
पञ्चमी
बाध्यात् / बाध्याद्
बाध्याभ्याम्
बाध्येभ्यः
षष्ठी
बाध्यस्य
बाध्ययोः
बाध्यानाम्
सप्तमी
बाध्ये
बाध्ययोः
बाध्येषु


अन्याः