बाद शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बादः
बादौ
बादाः
सम्बोधन
बाद
बादौ
बादाः
द्वितीया
बादम्
बादौ
बादान्
तृतीया
बादेन
बादाभ्याम्
बादैः
चतुर्थी
बादाय
बादाभ्याम्
बादेभ्यः
पञ्चमी
बादात् / बादाद्
बादाभ्याम्
बादेभ्यः
षष्ठी
बादस्य
बादयोः
बादानाम्
सप्तमी
बादे
बादयोः
बादेषु
 
एक
द्वि
बहु
प्रथमा
बादः
बादौ
बादाः
सम्बोधन
बाद
बादौ
बादाः
द्वितीया
बादम्
बादौ
बादान्
तृतीया
बादेन
बादाभ्याम्
बादैः
चतुर्थी
बादाय
बादाभ्याम्
बादेभ्यः
पञ्चमी
बादात् / बादाद्
बादाभ्याम्
बादेभ्यः
षष्ठी
बादस्य
बादयोः
बादानाम्
सप्तमी
बादे
बादयोः
बादेषु